2020-02-21

फाल्गुनः-12-28,मकरः-उत्तराषाढा🌛🌌◢◣कुम्भः-शतभिषक्-11-09🌌🌞◢◣तपस्यः-12-03🪐🌞शुक्रः

  • Indian civil date: 1941-12-02, Islamic: 1441-06-26 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►17:21; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►09:11; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►

  • 🌛+🌞योगः — व्यतीपातः►07:05; वरीयान्►
  • २|🌛-🌞|करणम् — वणिजः►17:21; विष्टिः►30:10*; शकुनिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (-9.67° → -7.94°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (58.72° → 59.03°), शनैश्चरः (34.60° → 35.50°), शुक्रः (-43.47° → -43.60°), गुरुः (44.02° → 44.83°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:43-12:33🌞️-18:23🌇
  • 🌛चन्द्रास्तमयः—16:40; चन्द्रोदयः—05:38(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:43-08:11; साङ्गवः—09:38-11:05; मध्याह्नः—12:33-14:00; अपराह्णः—15:28-16:55; सायाह्नः—18:23-19:55
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:43-07:30; प्रातः-मु॰2—07:30-08:16; साङ्गवः-मु॰2—09:50-10:36; पूर्वाह्णः-मु॰2—12:10-12:56; अपराह्णः-मु॰2—14:30-15:16; सायाह्नः-मु॰2—16:50-17:36; सायाह्नः-मु॰3—17:36-18:23
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:04-05:54; मध्यरात्रिः—23:19-01:47

  • राहुकालः—11:05-12:33; यमघण्टः—15:28-16:55; गुलिककालः—08:11-09:38

  • शूलम्—प्रतीची दिक् (►11:23); परिहारः–गुडम्