2020-02-22

फाल्गुनः-12-29,मकरः-श्रवणः🌛🌌◢◣कुम्भः-शतभिषक्-11-10🌌🌞◢◣तपस्यः-12-04🪐🌞शनिः

  • Indian civil date: 1941-12-03, Islamic: 1441-06-27 Jumādā ath-Thāniyah/ al-ʾĀkhirah
  • संवत्सरः - विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►19:03; अमावास्या►
  • 🌌🌛नक्षत्रम् — श्रवणः►11:17; श्रविष्ठा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►

  • 🌛+🌞योगः — वरीयान्►07:10; परिघः►
  • २|🌛-🌞|करणम् — शकुनिः►19:03; चतुष्पात्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (-7.94° → -6.09°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (59.03° → 59.35°), शनैश्चरः (35.50° → 36.41°), गुरुः (44.83° → 45.65°), शुक्रः (-43.60° → -43.73°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:43-12:33🌞️-18:23🌇
  • 🌛चन्द्रास्तमयः—17:30; चन्द्रोदयः—06:19(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:43-08:10; साङ्गवः—09:38-11:05; मध्याह्नः—12:33-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:23-19:55
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:43-07:29; प्रातः-मु॰2—07:29-08:16; साङ्गवः-मु॰2—09:49-10:36; पूर्वाह्णः-मु॰2—12:09-12:56; अपराह्णः-मु॰2—14:30-15:16; सायाह्नः-मु॰2—16:50-17:36; सायाह्नः-मु॰3—17:36-18:23
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:04-05:53; मध्यरात्रिः—23:19-01:46

  • राहुकालः—09:38-11:05; यमघण्टः—14:00-15:28; गुलिककालः—06:43-08:10

  • शूलम्—प्राची दिक् (►09:49); परिहारः–दधि