2020-02-25

चैत्रः-01-02,कुम्भः-पूर्वप्रोष्ठपदा🌛🌌◢◣कुम्भः-शतभिषक्-11-13🌌🌞◢◣तपस्यः-12-07🪐🌞मङ्गलः

  • Indian civil date: 1941-12-06, Islamic: 1441-07-01 Rajab
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- विकारी, 🪐🌞- विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►25:40*; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►19:08; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►

  • 🌛+🌞योगः — सिद्धः►08:41; साध्यः►
  • २|🌛-🌞|करणम् — बालवः►12:26; कौलवः►25:40*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (-2.12° → -0.05°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (47.27° → 48.09°), शुक्रः (-43.99° → -44.11°), शनैश्चरः (38.22° → 39.12°), मङ्गलः (59.99° → 60.30°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:41-12:32🌞️-18:24🌇
  • 🌛चन्द्रोदयः—07:34; चन्द्रास्तमयः—19:51

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:41-08:09; साङ्गवः—09:37-11:05; मध्याह्नः—12:32-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:24-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:41-07:28; प्रातः-मु॰2—07:28-08:15; साङ्गवः-मु॰2—09:48-10:35; पूर्वाह्णः-मु॰2—12:09-12:56; अपराह्णः-मु॰2—14:30-15:16; सायाह्नः-मु॰2—16:50-17:37; सायाह्नः-मु॰3—17:37-18:24
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:03-05:52; मध्यरात्रिः—23:18-01:46

  • राहुकालः—15:28-16:56; यमघण्टः—09:37-11:05; गुलिककालः—12:32-14:00

  • शूलम्—उदीची दिक् (►11:22); परिहारः–क्षीरम्