2020-02-26

चैत्रः-01-03,मीनः-उत्तरप्रोष्ठपदा🌛🌌◢◣कुम्भः-शतभिषक्-11-14🌌🌞◢◣तपस्यः-12-08🪐🌞बुधः

  • Indian civil date: 1941-12-07, Islamic: 1441-07-02 Rajab
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- विकारी, 🪐🌞- विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►28:12*; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►22:06; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►

  • 🌛+🌞योगः — साध्यः►09:30; शुभः►
  • २|🌛-🌞|करणम् — तैतिलः►14:55; गरः►28:12*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (-0.05° → 2.04°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (39.12° → 40.03°), शुक्रः (-44.11° → -44.23°), मङ्गलः (60.30° → 60.62°), गुरुः (48.09° → 48.91°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:41-12:32🌞️-18:24🌇
  • 🌛चन्द्रोदयः—08:10; चन्द्रास्तमयः—20:36

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:41-08:09; साङ्गवः—09:36-11:04; मध्याह्नः—12:32-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:24-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:41-07:28; प्रातः-मु॰2—07:28-08:14; साङ्गवः-मु॰2—09:48-10:35; पूर्वाह्णः-मु॰2—12:09-12:56; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:50-17:37; सायाह्नः-मु॰3—17:37-18:24
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:02-05:52; मध्यरात्रिः—23:18-01:46

  • राहुकालः—12:32-14:00; यमघण्टः—08:09-09:36; गुलिककालः—11:04-12:32

  • शूलम्—उदीची दिक् (►12:56); परिहारः–क्षीरम्