2020-02-27

चैत्रः-01-04,मीनः-रेवती🌛🌌◢◣कुम्भः-शतभिषक्-11-15🌌🌞◢◣तपस्यः-12-09🪐🌞गुरुः

  • Indian civil date: 1941-12-08, Islamic: 1441-07-03 Rajab
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- विकारी, 🪐🌞- विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — रेवती►25:06*; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►

  • 🌛+🌞योगः — शुभः►10:23; शुक्लः►
  • २|🌛-🌞|करणम् — वणिजः►17:28; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (2.04° → 4.12°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-44.23° → -44.35°), गुरुः (48.91° → 49.72°), शनैश्चरः (40.03° → 40.93°), मङ्गलः (60.62° → 60.94°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:40-12:32🌞️-18:24🌇
  • 🌛चन्द्रोदयः—08:47; चन्द्रास्तमयः—21:22

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:40-08:08; साङ्गवः—09:36-11:04; मध्याह्नः—12:32-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:24-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:40-07:27; प्रातः-मु॰2—07:27-08:14; साङ्गवः-मु॰2—09:48-10:35; पूर्वाह्णः-मु॰2—12:09-12:56; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:50-17:37; सायाह्नः-मु॰3—17:37-18:24
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:02-05:51; मध्यरात्रिः—23:18-01:45

  • राहुकालः—14:00-15:28; यमघण्टः—06:40-08:08; गुलिककालः—09:36-11:04

  • शूलम्—दक्षिणा दिक् (►14:29); परिहारः–तैलम्