2020-03-01

चैत्रः-01-06,मेषः-अपभरणी🌛🌌◢◣कुम्भः-शतभिषक्-11-18🌌🌞◢◣तपस्यः-12-12🪐🌞भानुः

  • Indian civil date: 1941-12-11, Islamic: 1441-07-06 Rajab
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- विकारी, 🪐🌞- विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►11:16; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — अपभरणी►06:40; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►

  • 🌛+🌞योगः — इन्द्रः►12:32; वैधृतिः►
  • २|🌛-🌞|करणम् — तैतिलः►11:16; गरः►24:09*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (8.16° → 10.08°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (51.36° → 52.18°), शनैश्चरः (42.74° → 43.65°), शुक्रः (-44.57° → -44.68°), मङ्गलः (61.56° → 61.88°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:38-12:32🌞️-18:25🌇
  • 🌛चन्द्रोदयः—10:45; चन्द्रास्तमयः—23:48

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:38-08:07; साङ्गवः—09:35-11:03; मध्याह्नः—12:32-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:25-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:38-07:26; प्रातः-मु॰2—07:26-08:13; साङ्गवः-मु॰2—09:47-10:34; पूर्वाह्णः-मु॰2—12:08-12:55; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:50-17:38; सायाह्नः-मु॰3—17:38-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:01-05:50; मध्यरात्रिः—23:18-01:45

  • राहुकालः—16:56-18:25; यमघण्टः—12:32-14:00; गुलिककालः—15:28-16:56

  • शूलम्—प्रतीची दिक् (►11:21); परिहारः–गुडम्