2020-03-06

चैत्रः-01-11,कर्कटः-पुनर्वसुः🌛🌌◢◣कुम्भः-पूर्वप्रोष्ठपदा-11-23🌌🌞◢◣तपस्यः-12-17🪐🌞शुक्रः

  • Indian civil date: 1941-12-16, Islamic: 1441-07-11 Rajab
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- विकारी, 🪐🌞- विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►11:47; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►10:37; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►

  • 🌛+🌞योगः — सौभाग्यः►07:28; शोभनः►28:32*; अतिगण्डः►
  • २|🌛-🌞|करणम् — विष्टिः►11:47; बवः►22:43; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-45.08° → -45.17°), बुधः (16.79° → 18.19°), शनैश्चरः (47.28° → 48.19°), गुरुः (55.47° → 56.29°), मङ्गलः (63.12° → 63.43°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:36-12:30🌞️-18:25🌇
  • 🌛चन्द्रोदयः—15:11; चन्द्रास्तमयः—04:18(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:36-08:04; साङ्गवः—09:33-11:02; मध्याह्नः—12:30-13:59; अपराह्णः—15:28-16:57; सायाह्नः—18:25-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:36-07:23; प्रातः-मु॰2—07:23-08:10; साङ्गवः-मु॰2—09:45-10:32; पूर्वाह्णः-मु॰2—12:07-12:54; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:58-05:47; मध्यरात्रिः—23:17-01:43

  • राहुकालः—11:02-12:30; यमघण्टः—15:28-16:57; गुलिककालः—08:04-09:33

  • शूलम्—प्रतीची दिक् (►11:20); परिहारः–गुडम्