2020-03-07

चैत्रः-01-12,कर्कटः-पुष्यः🌛🌌◢◣कुम्भः-पूर्वप्रोष्ठपदा-11-24🌌🌞◢◣तपस्यः-12-18🪐🌞शनिः

  • Indian civil date: 1941-12-17, Islamic: 1441-07-12 Rajab
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- विकारी, 🪐🌞- विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►09:29; शुक्ल-त्रयोदशी►30:31*; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — पुष्यः►09:03; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►

  • 🌛+🌞योगः — अतिगण्डः►25:04*; सुकर्म►
  • २|🌛-🌞|करणम् — बालवः►09:29; कौलवः►20:04; तैतिलः►30:31*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (48.19° → 49.10°), गुरुः (56.29° → 57.12°), शुक्रः (-45.17° → -45.26°), बुधः (18.19° → 19.47°), मङ्गलः (63.43° → 63.74°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:35-12:30🌞️-18:25🌇
  • 🌛चन्द्रोदयः—16:12; चन्द्रास्तमयः—05:09(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:35-08:04; साङ्गवः—09:33-11:01; मध्याह्नः—12:30-13:59; अपराह्णः—15:28-16:57; सायाह्नः—18:25-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:35-07:22; प्रातः-मु॰2—07:22-08:10; साङ्गवः-मु॰2—09:44-10:32; पूर्वाह्णः-मु॰2—12:07-12:54; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:58-05:46; मध्यरात्रिः—23:17-01:43

  • राहुकालः—09:33-11:01; यमघण्टः—13:59-15:28; गुलिककालः—06:35-08:04

  • शूलम्—प्राची दिक् (►09:44); परिहारः–दधि