2020-03-08

चैत्रः-01-14,कर्कटः-आश्रेषा🌛🌌◢◣कुम्भः-पूर्वप्रोष्ठपदा-11-25🌌🌞◢◣तपस्यः-12-19🪐🌞भानुः

  • Indian civil date: 1941-12-18, Islamic: 1441-07-13 Rajab
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- विकारी, 🪐🌞- विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►27:04*; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►06:51; मघा►28:08*; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►

  • 🌛+🌞योगः — सुकर्म►21:08; धृतिः►
  • २|🌛-🌞|करणम् — गरः►16:50; वणिजः►27:04*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (49.10° → 50.01°), मङ्गलः (63.74° → 64.04°), शुक्रः (-45.26° → -45.34°), बुधः (19.47° → 20.65°), गुरुः (57.12° → 57.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:34-12:30🌞️-18:26🌇
  • 🌛चन्द्रोदयः—17:13; चन्द्रास्तमयः—05:59(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:34-08:03; साङ्गवः—09:32-11:01; मध्याह्नः—12:30-13:59; अपराह्णः—15:28-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:34-07:22; प्रातः-मु॰2—07:22-08:09; साङ्गवः-मु॰2—09:44-10:31; पूर्वाह्णः-मु॰2—12:06-12:54; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:57-05:46; मध्यरात्रिः—23:17-01:43

  • राहुकालः—16:57-18:26; यमघण्टः—12:30-13:59; गुलिककालः—15:28-16:57

  • शूलम्—प्रतीची दिक् (►11:19); परिहारः–गुडम्