2020-03-11

चैत्रः-01-17,कन्या-हस्तः🌛🌌◢◣कुम्भः-पूर्वप्रोष्ठपदा-11-28🌌🌞◢◣तपस्यः-12-22🪐🌞बुधः

  • Indian civil date: 1941-12-21, Islamic: 1441-07-16 Rajab
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- विकारी, 🪐🌞- विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►15:33; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — हस्तः►18:58; चित्रा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►

  • 🌛+🌞योगः — गण्डः►08:09; वृद्धिः►27:56*; ध्रुवः►
  • २|🌛-🌞|करणम् — गरः►15:33; वणिजः►25:43*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (59.61° → 60.44°), बुधः (22.67° → 23.53°), शुक्रः (-45.49° → -45.56°), शनैश्चरः (51.83° → 52.74°), मङ्गलः (64.65° → 64.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:33-12:29🌞️-18:26🌇
  • 🌛चन्द्रास्तमयः—07:36; चन्द्रोदयः—20:14

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:33-08:02; साङ्गवः—09:31-11:00; मध्याह्नः—12:29-13:58; अपराह्णः—15:28-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:33-07:20; प्रातः-मु॰2—07:20-08:08; साङ्गवः-मु॰2—09:43-10:30; पूर्वाह्णः-मु॰2—12:05-12:53; अपराह्णः-मु॰2—14:28-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:56-05:44; मध्यरात्रिः—23:16-01:42

  • राहुकालः—12:29-13:58; यमघण्टः—08:02-09:31; गुलिककालः—11:00-12:29

  • शूलम्—उदीची दिक् (►12:53); परिहारः–क्षीरम्