2020-03-13

चैत्रः-01-19,तुला-स्वाती🌛🌌◢◣कुम्भः-पूर्वप्रोष्ठपदा-11-30🌌🌞◢◣तपस्यः-12-24🪐🌞शुक्रः

  • Indian civil date: 1941-12-23, Islamic: 1441-07-18 Rajab
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- विकारी, 🪐🌞- विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्थी►08:50; कृष्ण-पञ्चमी►30:17*; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — स्वाती►13:58; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►

  • 🌛+🌞योगः — व्याघातः►20:32; हर्षणः►
  • २|🌛-🌞|करणम् — बालवः►08:50; कौलवः►19:29; तैतिलः►30:17*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (61.27° → 62.10°), शनैश्चरः (53.65° → 54.56°), मङ्गलः (65.26° → 65.57°), शुक्रः (-45.63° → -45.69°), बुधः (24.29° → 24.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:31-12:29🌞️-18:26🌇
  • 🌛चन्द्रास्तमयः—09:15; चन्द्रोदयः—22:16

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:31-08:01; साङ्गवः—09:30-10:59; मध्याह्नः—12:29-13:58; अपराह्णः—15:27-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:31-07:19; प्रातः-मु॰2—07:19-08:07; साङ्गवः-मु॰2—09:42-10:30; पूर्वाह्णः-मु॰2—12:05-12:53; अपराह्णः-मु॰2—14:28-15:15; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:55-05:43; मध्यरात्रिः—23:16-01:41

  • राहुकालः—10:59-12:29; यमघण्टः—15:27-16:57; गुलिककालः—08:01-09:30

  • शूलम्—प्रतीची दिक् (►11:17); परिहारः–गुडम्