2020-03-14

चैत्रः-01-21,तुला-विशाखा🌛🌌◢◣मीनः-पूर्वप्रोष्ठपदा-12-01🌌🌞◢◣तपस्यः-12-25🪐🌞शनिः

  • Indian civil date: 1941-12-24, Islamic: 1441-07-19 Rajab
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- विकारी, 🪐🌞- विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►28:25*; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — विशाखा►12:18; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►

  • 🌛+🌞योगः — हर्षणः►17:35; वज्रम्►
  • २|🌛-🌞|करणम् — गरः►17:15; वणिजः►28:25*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (54.56° → 55.47°), बुधः (24.96° → 25.55°), शुक्रः (-45.69° → -45.74°), मङ्गलः (65.57° → 65.87°), गुरुः (62.10° → 62.94°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:31-12:28🌞️-18:26🌇
  • 🌛चन्द्रास्तमयः—10:07; चन्द्रोदयः—23:16

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:31-08:00; साङ्गवः—09:30-10:59; मध्याह्नः—12:28-13:58; अपराह्णः—15:27-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:31-07:18; प्रातः-मु॰2—07:18-08:06; साङ्गवः-मु॰2—09:41-10:29; पूर्वाह्णः-मु॰2—12:05-12:52; अपराह्णः-मु॰2—14:28-15:15; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:54-05:42; मध्यरात्रिः—23:16-01:40

  • राहुकालः—09:30-10:59; यमघण्टः—13:58-15:27; गुलिककालः—06:31-08:00

  • शूलम्—प्राची दिक् (►09:41); परिहारः–दधि