2020-03-15

चैत्रः-01-22,वृश्चिकः-अनूराधा🌛🌌◢◣मीनः-पूर्वप्रोष्ठपदा-12-02🌌🌞◢◣तपस्यः-12-26🪐🌞भानुः

  • Indian civil date: 1941-12-25, Islamic: 1441-07-20 Rajab
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- विकारी, 🪐🌞- विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►27:19*; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — अनूराधा►11:22; ज्येष्ठा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►

  • 🌛+🌞योगः — वज्रम्►15:13; सिद्धिः►
  • २|🌛-🌞|करणम् — विष्टिः►15:46; बवः►27:19*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - बुधः (25.55° → 26.05°), मङ्गलः (65.87° → 66.17°), शनैश्चरः (55.47° → 56.38°), गुरुः (62.94° → 63.77°), शुक्रः (-45.74° → -45.79°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:30-12:28🌞️-18:26🌇
  • 🌛चन्द्रास्तमयः—11:00; चन्द्रोदयः—00:14(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:30-08:00; साङ्गवः—09:29-10:59; मध्याह्नः—12:28-13:58; अपराह्णः—15:27-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:30-07:18; प्रातः-मु॰2—07:18-08:05; साङ्गवः-मु॰2—09:41-10:29; पूर्वाह्णः-मु॰2—12:04-12:52; अपराह्णः-मु॰2—14:27-15:15; सायाह्नः-मु॰2—16:51-17:39; सायाह्नः-मु॰3—17:39-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:53-05:42; मध्यरात्रिः—23:15-01:40

  • राहुकालः—16:57-18:26; यमघण्टः—12:28-13:58; गुलिककालः—15:27-16:57

  • शूलम्—प्रतीची दिक् (►11:16); परिहारः–गुडम्