2020-03-17

चैत्रः-01-24,धनुः-मूला🌛🌌◢◣मीनः-पूर्वप्रोष्ठपदा-12-04🌌🌞◢◣तपस्यः-12-28🪐🌞मङ्गलः

  • Indian civil date: 1941-12-27, Islamic: 1441-07-22 Rajab
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- विकारी, 🪐🌞- विकारी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►27:24*; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — मूला►11:44; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►19:57; उत्तरप्रोष्ठपदा►

  • 🌛+🌞योगः — व्यतीपातः►12:20; वरीयान्►
  • २|🌛-🌞|करणम् — तैतिलः►15:07; गरः►27:24*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (57.30° → 58.21°), गुरुः (64.61° → 65.45°), मङ्गलः (66.47° → 66.77°), बुधः (26.48° → 26.85°), शुक्रः (-45.84° → -45.88°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:29-12:28🌞️-18:26🌇
  • 🌛चन्द्रास्तमयः—12:50; चन्द्रोदयः—02:03(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:29-07:58; साङ्गवः—09:28-10:58; मध्याह्नः—12:28-13:57; अपराह्णः—15:27-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:29-07:17; प्रातः-मु॰2—07:17-08:04; साङ्गवः-मु॰2—09:40-10:28; पूर्वाह्णः-मु॰2—12:04-12:51; अपराह्णः-मु॰2—14:27-15:15; सायाह्नः-मु॰2—16:51-17:39; सायाह्नः-मु॰3—17:39-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:52-05:41; मध्यरात्रिः—23:15-01:39

  • राहुकालः—15:27-16:57; यमघण्टः—09:28-10:58; गुलिककालः—12:28-13:57

  • शूलम्—उदीची दिक् (►11:16); परिहारः–क्षीरम्