2020-03-21

चैत्रः-01-27,कुम्भः-श्रविष्ठा🌛🌌◢◣मीनः-उत्तरप्रोष्ठपदा-12-08🌌🌞◢◣मधुः-01-02🪐🌞शनिः

  • Indian civil date: 1942-01-01, Islamic: 1441-07-26 Rajab
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- विकारी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►07:56; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►19:38; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►

  • 🌛+🌞योगः — सिद्धः►12:19; साध्यः►
  • २|🌛-🌞|करणम् — तैतिलः►07:56; गरः►21:00; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - बुधः (27.55° → 27.67°), गुरुः (67.98° → 68.82°), शनैश्चरः (60.96° → 61.88°), मङ्गलः (67.67° → 67.97°), शुक्रः (-45.97° → -45.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:26-12:26🌞️-18:27🌇
  • 🌛चन्द्रास्तमयः—16:15; चन्द्रोदयः—04:57(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:26-07:56; साङ्गवः—09:26-10:56; मध्याह्नः—12:26-13:56; अपराह्णः—15:27-16:57; सायाह्नः—18:27-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:26-07:14; प्रातः-मु॰2—07:14-08:02; साङ्गवः-मु॰2—09:38-10:26; पूर्वाह्णः-मु॰2—12:02-12:50; अपराह्णः-मु॰2—14:26-15:15; सायाह्नः-मु॰2—16:51-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:50-05:38; मध्यरात्रिः—23:14-01:38

  • राहुकालः—09:26-10:56; यमघण्टः—13:56-15:27; गुलिककालः—06:26-07:56

  • शूलम्—प्राची दिक् (►09:38); परिहारः–दधि