2020-03-23

चैत्रः-01-29,कुम्भः-पूर्वप्रोष्ठपदा🌛🌌◢◣मीनः-उत्तरप्रोष्ठपदा-12-10🌌🌞◢◣मधुः-01-04🪐🌞सोमः

  • Indian civil date: 1942-01-03, Islamic: 1441-07-28 Rajab
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- विकारी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►12:30; अमावास्या►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►25:19*; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►

  • 🌛+🌞योगः — शुभः►13:48; शुक्लः►
  • २|🌛-🌞|करणम् — शकुनिः►12:30; चतुष्पात्►25:44*; नाग►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-45.99° → -46.00°), गुरुः (69.67° → 70.52°), मङ्गलः (68.27° → 68.57°), शनैश्चरः (62.79° → 63.71°), बुधः (27.74° → 27.76°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:25-12:26🌞️-18:27🌇
  • 🌛चन्द्रास्तमयः—17:48; चन्द्रोदयः—06:11(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:25-07:55; साङ्गवः—09:25-10:56; मध्याह्नः—12:26-13:56; अपराह्णः—15:26-16:57; सायाह्नः—18:27-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:25-07:13; प्रातः-मु॰2—07:13-08:01; साङ्गवः-मु॰2—09:37-10:25; पूर्वाह्णः-मु॰2—12:02-12:50; अपराह्णः-मु॰2—14:26-15:14; सायाह्नः-मु॰2—16:51-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:49-05:37; मध्यरात्रिः—23:14-01:37

  • राहुकालः—07:55-09:25; यमघण्टः—10:56-12:26; गुलिककालः—13:56-15:26

  • शूलम्—प्राची दिक् (►09:37); परिहारः–दधि