2020-03-26

वैशाखः-02-02,मीनः-रेवती🌛🌌◢◣मीनः-उत्तरप्रोष्ठपदा-12-13🌌🌞◢◣मधुः-01-07🪐🌞गुरुः

  • Indian civil date: 1942-01-06, Islamic: 1441-08-01 Shaʿbān
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- विकारी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►19:53; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — रेवती►07:15; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►

  • 🌛+🌞योगः — इन्द्रः►16:25; वैधृतिः►
  • २|🌛-🌞|करणम् — बालवः►06:41; कौलवः►19:53; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - गुरुः (72.22° → 73.07°), मङ्गलः (69.16° → 69.45°), शनैश्चरः (65.55° → 66.47°), बुधः (27.66° → 27.55°), शुक्रः (-45.99° → -45.97°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:23-12:25🌞️-18:27🌇
  • 🌛चन्द्रोदयः—07:24; चन्द्रास्तमयः—20:06

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:23-07:53; साङ्गवः—09:24-10:54; मध्याह्नः—12:25-13:55; अपराह्णः—15:26-16:57; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:23-07:11; प्रातः-मु॰2—07:11-07:59; साङ्गवः-मु॰2—09:36-10:24; पूर्वाह्णः-मु॰2—12:01-12:49; अपराह्णः-मु॰2—14:26-15:14; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:47-05:35; मध्यरात्रिः—23:13-01:36

  • राहुकालः—13:55-15:26; यमघण्टः—06:23-07:53; गुलिककालः—09:24-10:54

  • शूलम्—दक्षिणा दिक् (►14:26); परिहारः–तैलम्