2020-03-27

वैशाखः-02-03,मेषः-अश्विनी🌛🌌◢◣मीनः-उत्तरप्रोष्ठपदा-12-14🌌🌞◢◣मधुः-01-08🪐🌞शुक्रः

  • Indian civil date: 1942-01-07, Islamic: 1441-08-02 Shaʿbān
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- विकारी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►22:12; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — अश्विनी►10:07; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►

  • 🌛+🌞योगः — वैधृतिः►17:12; विष्कम्भः►
  • २|🌛-🌞|करणम् — तैतिलः►09:04; गरः►22:12; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (66.47° → 67.39°), बुधः (27.55° → 27.40°), मङ्गलः (69.45° → 69.75°), गुरुः (73.07° → 73.93°), शुक्रः (-45.97° → -45.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:22-12:25🌞️-18:27🌇
  • 🌛चन्द्रोदयः—08:03; चन्द्रास्तमयः—20:54

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:22-07:53; साङ्गवः—09:23-10:54; मध्याह्नः—12:25-13:55; अपराह्णः—15:26-16:56; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:22-07:10; प्रातः-मु॰2—07:10-07:59; साङ्गवः-मु॰2—09:35-10:24; पूर्वाह्णः-मु॰2—12:00-12:49; अपराह्णः-मु॰2—14:25-15:14; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:47-05:34; मध्यरात्रिः—23:13-01:36

  • राहुकालः—10:54-12:25; यमघण्टः—15:26-16:56; गुलिककालः—07:53-09:23

  • शूलम्—प्रतीची दिक् (►11:12); परिहारः–गुडम्