2020-03-28

वैशाखः-02-04,मेषः-अपभरणी🌛🌌◢◣मीनः-उत्तरप्रोष्ठपदा-12-15🌌🌞◢◣मधुः-01-09🪐🌞शनिः

  • Indian civil date: 1942-01-08, Islamic: 1441-08-03 Shaʿbān
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- विकारी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►24:18*; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — अपभरणी►12:50; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►

  • 🌛+🌞योगः — विष्कम्भः►17:50; प्रीतिः►
  • २|🌛-🌞|करणम् — वणिजः►11:17; विष्टिः►24:18*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (69.75° → 70.04°), बुधः (27.40° → 27.21°), शनैश्चरः (67.39° → 68.32°), गुरुः (73.93° → 74.78°), शुक्रः (-45.95° → -45.92°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:21-12:24🌞️-18:27🌇
  • 🌛चन्द्रोदयः—08:44; चन्द्रास्तमयः—21:43

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:21-07:52; साङ्गवः—09:23-10:54; मध्याह्नः—12:24-13:55; अपराह्णः—15:26-16:56; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:21-07:10; प्रातः-मु॰2—07:10-07:58; साङ्गवः-मु॰2—09:35-10:23; पूर्वाह्णः-मु॰2—12:00-12:48; अपराह्णः-मु॰2—14:25-15:14; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:46-05:34; मध्यरात्रिः—23:13-01:35

  • राहुकालः—09:23-10:54; यमघण्टः—13:55-15:26; गुलिककालः—06:21-07:52

  • शूलम्—प्राची दिक् (►09:35); परिहारः–दधि