2020-03-30

वैशाखः-02-06,वृषभः-रोहिणी🌛🌌◢◣मीनः-उत्तरप्रोष्ठपदा-12-17🌌🌞◢◣मधुः-01-11🪐🌞सोमः

  • Indian civil date: 1942-01-10, Islamic: 1441-08-05 Shaʿbān
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- विकारी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►27:15*; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — रोहिणी►17:16; मृगशीर्षम्► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►

  • 🌛+🌞योगः — आयुष्मान्►18:15; सौभाग्यः►
  • २|🌛-🌞|करणम् — कौलवः►14:42; तैतिलः►27:15*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (69.24° → 70.16°), गुरुः (75.64° → 76.50°), मङ्गलः (70.33° → 70.63°), बुधः (26.99° → 26.73°), शुक्रः (-45.88° → -45.84°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:20-12:24🌞️-18:27🌇
  • 🌛चन्द्रोदयः—10:15; चन्द्रास्तमयः—23:27

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:20-07:51; साङ्गवः—09:22-10:53; मध्याह्नः—12:24-13:55; अपराह्णः—15:25-16:56; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:20-07:09; प्रातः-मु॰2—07:09-07:57; साङ्गवः-मु॰2—09:34-10:22; पूर्वाह्णः-मु॰2—11:59-12:48; अपराह्णः-मु॰2—14:25-15:13; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:45-05:33; मध्यरात्रिः—23:12-01:35

  • राहुकालः—07:51-09:22; यमघण्टः—10:53-12:24; गुलिककालः—13:55-15:25

  • शूलम्—प्राची दिक् (►09:34); परिहारः–दधि