2020-03-31

वैशाखः-02-07,मिथुनम्-मृगशीर्षम्🌛🌌◢◣मीनः-उत्तरप्रोष्ठपदा-12-18🌌🌞◢◣मधुः-01-12🪐🌞मङ्गलः

  • Indian civil date: 1942-01-11, Islamic: 1441-08-06 Shaʿbān
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- विकारी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►27:50*; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►18:42; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►06:42; रेवती►

  • 🌛+🌞योगः — सौभाग्यः►17:50; शोभनः►
  • २|🌛-🌞|करणम् — गरः►15:37; वणिजः►27:50*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (70.16° → 71.09°), गुरुः (76.50° → 77.36°), बुधः (26.73° → 26.43°), शुक्रः (-45.84° → -45.78°), मङ्गलः (70.63° → 70.92°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:19-12:23🌞️-18:27🌇
  • 🌛चन्द्रोदयः—11:06; चन्द्रास्तमयः—00:20(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:19-07:50; साङ्गवः—09:21-10:52; मध्याह्नः—12:23-13:54; अपराह्णः—15:25-16:56; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:19-07:08; प्रातः-मु॰2—07:08-07:56; साङ्गवः-मु॰2—09:34-10:22; पूर्वाह्णः-मु॰2—11:59-12:48; अपराह्णः-मु॰2—14:25-15:13; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:44-05:32; मध्यरात्रिः—23:12-01:34

  • राहुकालः—15:25-16:56; यमघण्टः—09:21-10:52; गुलिककालः—12:23-13:54

  • शूलम्—उदीची दिक् (►11:11); परिहारः–क्षीरम्