2020-04-01

वैशाखः-02-08,मिथुनम्-आर्द्रा🌛🌌◢◣मीनः-रेवती-12-19🌌🌞◢◣मधुः-01-13🪐🌞बुधः

  • Indian civil date: 1942-01-12, Islamic: 1441-08-07 Shaʿbān
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- विकारी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►27:40*; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►19:27; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►

  • 🌛+🌞योगः — शोभनः►16:53; अतिगण्डः►
  • २|🌛-🌞|करणम् — विष्टिः►15:51; बवः►27:40*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (71.09° → 72.01°), बुधः (26.43° → 26.11°), मङ्गलः (70.92° → 71.21°), गुरुः (77.36° → 78.22°), शुक्रः (-45.78° → -45.72°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:19-12:23🌞️-18:27🌇
  • 🌛चन्द्रोदयः—12:00; चन्द्रास्तमयः—01:14(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:19-07:50; साङ्गवः—09:21-10:52; मध्याह्नः—12:23-13:54; अपराह्णः—15:25-16:56; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:19-07:07; प्रातः-मु॰2—07:07-07:56; साङ्गवः-मु॰2—09:33-10:22; पूर्वाह्णः-मु॰2—11:59-12:47; अपराह्णः-मु॰2—14:25-15:13; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:44-05:31; मध्यरात्रिः—23:12-01:34

  • राहुकालः—12:23-13:54; यमघण्टः—07:50-09:21; गुलिककालः—10:52-12:23

  • शूलम्—उदीची दिक् (►12:47); परिहारः–क्षीरम्