2020-04-02

वैशाखः-02-09,मिथुनम्-पुनर्वसुः🌛🌌◢◣मीनः-रेवती-12-20🌌🌞◢◣मधुः-01-14🪐🌞गुरुः

  • Indian civil date: 1942-01-13, Islamic: 1441-08-08 Shaʿbān
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- विकारी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►26:43*; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►19:27; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►

  • 🌛+🌞योगः — अतिगण्डः►15:19; सुकर्म►
  • २|🌛-🌞|करणम् — बालवः►15:18; कौलवः►26:43*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (78.22° → 79.09°), मङ्गलः (71.21° → 71.50°), शुक्रः (-45.72° → -45.65°), बुधः (26.11° → 25.75°), शनैश्चरः (72.01° → 72.94°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:18-12:23🌞️-18:27🌇
  • 🌛चन्द्रोदयः—12:57; चन्द्रास्तमयः—02:06(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:18-07:49; साङ्गवः—09:20-10:52; मध्याह्नः—12:23-13:54; अपराह्णः—15:25-16:56; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:18-07:07; प्रातः-मु॰2—07:07-07:55; साङ्गवः-मु॰2—09:33-10:21; पूर्वाह्णः-मु॰2—11:58-12:47; अपराह्णः-मु॰2—14:24-15:13; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:43-05:31; मध्यरात्रिः—23:11-01:33

  • राहुकालः—13:54-15:25; यमघण्टः—06:18-07:49; गुलिककालः—09:20-10:52

  • शूलम्—दक्षिणा दिक् (►14:24); परिहारः–तैलम्