2020-04-03

वैशाखः-02-10,कर्कटः-पुष्यः🌛🌌◢◣मीनः-रेवती-12-21🌌🌞◢◣मधुः-01-15🪐🌞शुक्रः

  • Indian civil date: 1942-01-14, Islamic: 1441-08-09 Shaʿbān
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- विकारी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►24:58*; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — पुष्यः►18:39; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►

  • 🌛+🌞योगः — सुकर्म►13:07; धृतिः►
  • २|🌛-🌞|करणम् — तैतिलः►13:56; गरः►24:58*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - बुधः (25.75° → 25.37°), शुक्रः (-45.65° → -45.57°), मङ्गलः (71.50° → 71.79°), शनैश्चरः (72.94° → 73.86°), गुरुः (79.09° → 79.96°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:17-12:22🌞️-18:28🌇
  • 🌛चन्द्रोदयः—13:55; चन्द्रास्तमयः—02:56(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:17-07:49; साङ्गवः—09:20-10:51; मध्याह्नः—12:22-13:54; अपराह्णः—15:25-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:17-07:06; प्रातः-मु॰2—07:06-07:55; साङ्गवः-मु॰2—09:32-10:21; पूर्वाह्णः-मु॰2—11:58-12:47; अपराह्णः-मु॰2—14:24-15:13; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:43-05:30; मध्यरात्रिः—23:11-01:33

  • राहुकालः—10:51-12:22; यमघण्टः—15:25-16:56; गुलिककालः—07:49-09:20

  • शूलम्—प्रतीची दिक् (►11:09); परिहारः–गुडम्