2020-04-04

वैशाखः-02-11,कर्कटः-आश्रेषा🌛🌌◢◣मीनः-रेवती-12-22🌌🌞◢◣मधुः-01-16🪐🌞शनिः

  • Indian civil date: 1942-01-15, Islamic: 1441-08-10 Shaʿbān
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- विकारी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►22:30; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►17:07; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►

  • 🌛+🌞योगः — धृतिः►10:18; शूलः►
  • २|🌛-🌞|करणम् — वणिजः►11:49; विष्टिः►22:30; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (71.79° → 72.08°), शुक्रः (-45.57° → -45.47°), शनैश्चरः (73.86° → 74.79°), गुरुः (79.96° → 80.82°), बुधः (25.37° → 24.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:17-12:22🌞️-18:28🌇
  • 🌛चन्द्रोदयः—14:54; चन्द्रास्तमयः—03:46(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:17-07:48; साङ्गवः—09:19-10:51; मध्याह्नः—12:22-13:54; अपराह्णः—15:25-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:17-07:06; प्रातः-मु॰2—07:06-07:54; साङ्गवः-मु॰2—09:32-10:20; पूर्वाह्णः-मु॰2—11:58-12:47; अपराह्णः-मु॰2—14:24-15:13; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:42-05:30; मध्यरात्रिः—23:11-01:33

  • राहुकालः—09:19-10:51; यमघण्टः—13:54-15:25; गुलिककालः—06:17-07:48

  • शूलम्—प्राची दिक् (►09:32); परिहारः–दधि