2020-04-05

वैशाखः-02-12,सिंहः-मघा🌛🌌◢◣मीनः-रेवती-12-23🌌🌞◢◣मधुः-01-17🪐🌞भानुः

  • Indian civil date: 1942-01-16, Islamic: 1441-08-11 Shaʿbān
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- विकारी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वादशी►19:25; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — मघा►14:56; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►

  • 🌛+🌞योगः — शूलः►06:55; गण्डः►27:05*; वृद्धिः►
  • २|🌛-🌞|करणम् — बवः►09:02; बालवः►19:25; कौलवः►29:41*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-45.47° → -45.37°), मङ्गलः (72.08° → 72.37°), बुधः (24.95° → 24.51°), गुरुः (80.82° → 81.69°), शनैश्चरः (74.79° → 75.72°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:16-12:22🌞️-18:28🌇
  • 🌛चन्द्रोदयः—15:53; चन्द्रास्तमयः—04:34(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:16-07:48; साङ्गवः—09:19-10:50; मध्याह्नः—12:22-13:53; अपराह्णः—15:25-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:16-07:05; प्रातः-मु॰2—07:05-07:54; साङ्गवः-मु॰2—09:31-10:20; पूर्वाह्णः-मु॰2—11:58-12:46; अपराह्णः-मु॰2—14:24-15:13; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:42-05:29; मध्यरात्रिः—23:11-01:32

  • राहुकालः—16:56-18:28; यमघण्टः—12:22-13:53; गुलिककालः—15:25-16:56

  • शूलम्—प्रतीची दिक् (►11:09); परिहारः–गुडम्