2020-04-08

वैशाखः-02-15,कन्या-चित्रा🌛🌌◢◣मीनः-रेवती-12-26🌌🌞◢◣मधुः-01-20🪐🌞बुधः

  • Indian civil date: 1942-01-19, Islamic: 1441-08-14 Shaʿbān
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- विकारी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►08:05; कृष्ण-प्रथमा►28:13*; कृष्ण-द्वितीया►
  • 🌌🌛नक्षत्रम् — चित्रा►27:01*; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►

  • 🌛+🌞योगः — व्याघातः►14:09; हर्षणः►
  • २|🌛-🌞|करणम् — बवः►08:05; बालवः►18:07; कौलवः►28:13*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - बुधः (23.53° → 23.00°), शुक्रः (-45.14° → -45.00°), मङ्गलः (72.95° → 73.23°), गुरुः (83.44° → 84.32°), शनैश्चरः (77.58° → 78.51°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:14-12:21🌞️-18:28🌇
  • 🌛चन्द्रोदयः—18:54; चन्द्रास्तमयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:14-07:46; साङ्गवः—09:18-10:49; मध्याह्नः—12:21-13:53; अपराह्णः—15:24-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:14-07:03; प्रातः-मु॰2—07:03-07:52; साङ्गवः-मु॰2—09:30-10:19; पूर्वाह्णः-मु॰2—11:57-12:46; अपराह्णः-मु॰2—14:23-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:40-05:27; मध्यरात्रिः—23:10-01:31

  • राहुकालः—12:21-13:53; यमघण्टः—07:46-09:18; गुलिककालः—10:49-12:21

  • शूलम्—उदीची दिक् (►12:46); परिहारः–क्षीरम्

उत्सवाः

  • पार्वण-प्रायश्चित्तावकाशः दर्शे, पूर्णमासेष्टिः, स्थालीपाकः

पार्वण-प्रायश्चित्तावकाशः दर्शे

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). ‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पूर्णमासेष्टिः

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

स्थालीपाकः

Observed on Kṛṣṇa-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details