2020-04-09

वैशाखः-02-17,तुला-स्वाती🌛🌌◢◣मीनः-रेवती-12-27🌌🌞◢◣मधुः-01-21🪐🌞गुरुः

  • Indian civil date: 1942-01-20, Islamic: 1441-08-15 Shaʿbān
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- विकारी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►24:39*; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — स्वाती►24:13*; विशाखा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►

  • 🌛+🌞योगः — हर्षणः►09:53; वज्रम्►29:54*; सिद्धिः►
  • २|🌛-🌞|करणम् — तैतिलः►14:23; गरः►24:39*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (84.32° → 85.20°), शनैश्चरः (78.51° → 79.44°), बुधः (23.00° → 22.45°), मङ्गलः (73.23° → 73.52°), शुक्रः (-45.00° → -44.85°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:14-12:21🌞️-18:28🌇
  • 🌛चन्द्रास्तमयः—07:01; चन्द्रोदयः—19:57

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:14-07:45; साङ्गवः—09:17-10:49; मध्याह्नः—12:21-13:53; अपराह्णः—15:24-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:14-07:03; प्रातः-मु॰2—07:03-07:52; साङ्गवः-मु॰2—09:29-10:18; पूर्वाह्णः-मु॰2—11:56-12:45; अपराह्णः-मु॰2—14:23-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:40-05:27; मध्यरात्रिः—23:10-01:31

  • राहुकालः—13:53-15:24; यमघण्टः—06:14-07:45; गुलिककालः—09:17-10:49

  • शूलम्—दक्षिणा दिक् (►14:23); परिहारः–तैलम्