2020-04-13

वैशाखः-02-21,धनुः-मूला🌛🌌◢◣मीनः-रेवती-12-31🌌🌞◢◣मधुः-01-25🪐🌞सोमः

  • Indian civil date: 1942-01-24, Islamic: 1441-08-19 Shaʿbān
  • संवत्सरः 🌛- शार्वरी, 🌌🌞- विकारी, 🪐🌞- शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1941, विक्रमाब्दः 2076, कलियुगे 5120
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►16:18; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — मूला►19:01; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►20:07; अश्विनी►

  • 🌛+🌞योगः — परिघः►19:05; शिवः►
  • २|🌛-🌞|करणम् — वणिजः►16:18; विष्टिः►28:09*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-44.34° → -44.14°), शनैश्चरः (82.24° → 83.17°), मङ्गलः (74.38° → 74.66°), गुरुः (87.84° → 88.73°), बुधः (20.62° → 19.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:20🌞️-18:28🌇
  • 🌛चन्द्रास्तमयः—10:41; चन्द्रोदयः—23:56

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:43; साङ्गवः—09:15-10:48; मध्याह्नः—12:20-13:52; अपराह्णः—15:24-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:28-10:17; पूर्वाह्णः-मु॰2—11:55-12:44; अपराह्णः-मु॰2—14:23-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:09-01:30

  • राहुकालः—07:43-09:15; यमघण्टः—10:48-12:20; गुलिककालः—13:52-15:24

  • शूलम्—प्राची दिक् (►09:28); परिहारः–दधि