2020-04-14

वैशाखः-02-22,धनुः-पूर्वाषाढा🌛🌌◢◣मेषः-अश्विनी-01-01🌌🌞◢◣मधुः-01-26🪐🌞मङ्गलः

  • Indian civil date: 1942-01-25, Islamic: 1441-08-20 Shaʿbān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-सप्तमी►16:11; कृष्ण-अष्टमी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►19:39; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►

  • 🌛+🌞योगः — शिवः►17:59; सिद्धः►
  • २|🌛-🌞|करणम् — बवः►16:11; बालवः►28:26*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (83.17° → 84.11°), बुधः (19.95° → 19.26°), गुरुः (88.73° → 89.62°), शुक्रः (-44.14° → -43.92°), मङ्गलः (74.66° → 74.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:19🌞️-18:28🌇
  • 🌛चन्द्रास्तमयः—11:37; चन्द्रोदयः—00:48(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:43; साङ्गवः—09:15-10:47; मध्याह्नः—12:19-13:52; अपराह्णः—15:24-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:27-10:17; पूर्वाह्णः-मु॰2—11:55-12:44; अपराह्णः-मु॰2—14:22-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:09-01:29

  • राहुकालः—15:24-16:56; यमघण्टः—09:15-10:47; गुलिककालः—12:19-13:52

  • शूलम्—उदीची दिक् (►11:06); परिहारः–क्षीरम्