2020-04-15

वैशाखः-02-23,मकरः-उत्तराषाढा🌛🌌◢◣मेषः-अश्विनी-01-02🌌🌞◢◣मधुः-01-27🪐🌞बुधः

  • Indian civil date: 1942-01-26, Islamic: 1441-08-21 Shaʿbān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►16:51; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►21:02; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►

  • 🌛+🌞योगः — सिद्धः►17:29; साध्यः►
  • २|🌛-🌞|करणम् — कौलवः►16:51; तैतिलः►29:27*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (84.11° → 85.05°), मङ्गलः (74.95° → 75.23°), गुरुः (89.62° → 90.51°), बुधः (19.26° → 18.55°), शुक्रः (-43.92° → -43.69°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:10-12:19🌞️-18:29🌇
  • 🌛चन्द्रास्तमयः—12:31; चन्द्रोदयः—01:35(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:10-07:42; साङ्गवः—09:15-10:47; मध्याह्नः—12:19-13:52; अपराह्णः—15:24-16:56; सायाह्नः—18:29-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:10-06:59; प्रातः-मु॰2—06:59-07:48; साङ्गवः-मु॰2—09:27-10:16; पूर्वाह्णः-मु॰2—11:55-12:44; अपराह्णः-मु॰2—14:22-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:23; मध्यरात्रिः—23:09-01:29

  • राहुकालः—12:19-13:52; यमघण्टः—07:42-09:15; गुलिककालः—10:47-12:19

  • शूलम्—उदीची दिक् (►12:44); परिहारः–क्षीरम्