2020-04-17

वैशाखः-02-25,मकरः-श्रविष्ठा🌛🌌◢◣मेषः-अश्विनी-01-04🌌🌞◢◣मधुः-01-29🪐🌞शुक्रः

  • Indian civil date: 1942-01-28, Islamic: 1441-08-23 Shaʿbān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►20:04; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►25:34*; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►

  • 🌛+🌞योगः — शुभः►17:55; शुक्लः►
  • २|🌛-🌞|करणम् — वणिजः►07:04; विष्टिः►20:04; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - बुधः (17.80° → 17.03°), शुक्रः (-43.45° → -43.19°), गुरुः (91.40° → 92.30°), मङ्गलः (75.51° → 75.80°), शनैश्चरः (85.98° → 86.92°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:09-12:19🌞️-18:29🌇
  • 🌛चन्द्रास्तमयः—14:13; चन्द्रोदयः—02:58(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:09-07:41; साङ्गवः—09:14-10:46; मध्याह्नः—12:19-13:51; अपराह्णः—15:24-16:56; सायाह्नः—18:29-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:09-06:58; प्रातः-मु॰2—06:58-07:47; साङ्गवः-मु॰2—09:26-10:15; पूर्वाह्णः-मु॰2—11:54-12:43; अपराह्णः-मु॰2—14:22-15:11; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:22; मध्यरात्रिः—23:09-01:28

  • राहुकालः—10:46-12:19; यमघण्टः—15:24-16:56; गुलिककालः—07:41-09:14

  • शूलम्—प्रतीची दिक् (►11:05); परिहारः–गुडम्