2020-04-18

वैशाखः-02-26,कुम्भः-शतभिषक्🌛🌌◢◣मेषः-अश्विनी-01-05🌌🌞◢◣मधुः-01-30🪐🌞शनिः

  • Indian civil date: 1942-01-29, Islamic: 1441-08-24 Shaʿbān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►22:17; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►28:23*; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►

  • 🌛+🌞योगः — शुक्लः►18:38; ब्रह्म►
  • २|🌛-🌞|करणम् — बवः►09:08; बालवः►22:17; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (75.80° → 76.08°), गुरुः (92.30° → 93.20°), बुधः (17.03° → 16.23°), शनैश्चरः (86.92° → 87.86°), शुक्रः (-43.19° → -42.91°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:08-12:19🌞️-18:29🌇
  • 🌛चन्द्रास्तमयः—15:00; चन्द्रोदयः—03:35(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:08-07:41; साङ्गवः—09:13-10:46; मध्याह्नः—12:19-13:51; अपराह्णः—15:24-16:56; सायाह्नः—18:29-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:08-06:58; प्रातः-मु॰2—06:58-07:47; साङ्गवः-मु॰2—09:26-10:15; पूर्वाह्णः-मु॰2—11:54-12:43; अपराह्णः-मु॰2—14:22-15:11; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:22; मध्यरात्रिः—23:08-01:28

  • राहुकालः—09:13-10:46; यमघण्टः—13:51-15:24; गुलिककालः—06:08-07:41

  • शूलम्—प्राची दिक् (►09:26); परिहारः–दधि