2020-04-19

वैशाखः-02-27,कुम्भः-पूर्वप्रोष्ठपदा🌛🌌◢◣मेषः-अश्विनी-01-06🌌🌞◢◣मधुः-01-31🪐🌞भानुः

  • Indian civil date: 1942-01-30, Islamic: 1441-08-25 Shaʿbān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►24:43*; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►

  • 🌛+🌞योगः — ब्रह्म►19:31; इन्द्रः►
  • २|🌛-🌞|करणम् — कौलवः►11:29; तैतिलः►24:43*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (93.20° → 94.10°), मङ्गलः (76.08° → 76.36°), बुधः (16.23° → 15.40°), शुक्रः (-42.91° → -42.62°), शनैश्चरः (87.86° → 88.81°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:08-12:18🌞️-18:29🌇
  • 🌛चन्द्रास्तमयः—15:46; चन्द्रोदयः—04:12(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:08-07:40; साङ्गवः—09:13-10:46; मध्याह्नः—12:18-13:51; अपराह्णः—15:24-16:56; सायाह्नः—18:29-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:08-06:57; प्रातः-मु॰2—06:57-07:47; साङ्गवः-मु॰2—09:25-10:15; पूर्वाह्णः-मु॰2—11:54-12:43; अपराह्णः-मु॰2—14:22-15:11; सायाह्नः-मु॰2—16:50-17:40; सायाह्नः-मु॰3—17:40-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:35-05:21; मध्यरात्रिः—23:08-01:28

  • राहुकालः—16:56-18:29; यमघण्टः—12:18-13:51; गुलिककालः—15:24-16:56

  • शूलम्—प्रतीची दिक् (►11:04); परिहारः–गुडम्