2020-04-20

वैशाखः-02-28,मीनः-पूर्वप्रोष्ठपदा🌛🌌◢◣मेषः-अश्विनी-01-07🌌🌞◢◣माधवः-02-01🪐🌞सोमः

  • Indian civil date: 1942-01-31, Islamic: 1441-08-26 Shaʿbān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►27:12*; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►07:21; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►

  • 🌛+🌞योगः — इन्द्रः►20:28; वैधृतिः►
  • २|🌛-🌞|करणम् — गरः►13:57; वणिजः►27:12*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (94.10° → 95.00°), शुक्रः (-42.62° → -42.31°), बुधः (15.40° → 14.55°), मङ्गलः (76.36° → 76.64°), शनैश्चरः (88.81° → 89.75°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:07-12:18🌞️-18:29🌇
  • 🌛चन्द्रास्तमयः—16:31; चन्द्रोदयः—04:48(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:07-07:40; साङ्गवः—09:13-10:45; मध्याह्नः—12:18-13:51; अपराह्णः—15:24-16:56; सायाह्नः—18:29-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:07-06:57; प्रातः-मु॰2—06:57-07:46; साङ्गवः-मु॰2—09:25-10:14; पूर्वाह्णः-मु॰2—11:53-12:43; अपराह्णः-मु॰2—14:22-15:11; सायाह्नः-मु॰2—16:50-17:40; सायाह्नः-मु॰3—17:40-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:34-05:21; मध्यरात्रिः—23:08-01:28

  • राहुकालः—07:40-09:13; यमघण्टः—10:45-12:18; गुलिककालः—13:51-15:24

  • शूलम्—प्राची दिक् (►09:25); परिहारः–दधि