2020-04-23

वैशाखः-02-30,मेषः-अश्विनी🌛🌌◢◣मेषः-अश्विनी-01-10🌌🌞◢◣माधवः-02-04🪐🌞गुरुः

  • Indian civil date: 1942-02-03, Islamic: 1441-08-29 Shaʿbān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — अमावास्या►07:55; शुक्ल-प्रथमा►
  • 🌌🌛नक्षत्रम् — अश्विनी►16:03; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►

  • 🌛+🌞योगः — प्रीतिः►22:56; आयुष्मान्►
  • २|🌛-🌞|करणम् — नाग►07:55; किंस्तुघ्नः►21:00; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (12.76° → 11.82°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-41.63° → -41.25°), मङ्गलः (77.21° → 77.49°), शनैश्चरः (91.64° → 92.58°), गुरुः (96.81° → 97.72°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:06-12:18🌞️-18:30🌇
  • 🌛चन्द्रास्तमयः—18:51; चन्द्रोदयः——

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:06-07:39; साङ्गवः—09:12-10:45; मध्याह्नः—12:18-13:51; अपराह्णः—15:24-16:57; सायाह्नः—18:30-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:06-06:55; प्रातः-मु॰2—06:55-07:45; साङ्गवः-मु॰2—09:24-10:14; पूर्वाह्णः-मु॰2—11:53-12:42; अपराह्णः-मु॰2—14:22-15:11; सायाह्नः-मु॰2—16:50-17:40; सायाह्नः-मु॰3—17:40-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:33-05:19; मध्यरात्रिः—23:08-01:27

  • राहुकालः—13:51-15:24; यमघण्टः—06:06-07:39; गुलिककालः—09:12-10:45

  • शूलम्—दक्षिणा दिक् (►14:22); परिहारः–तैलम्

उत्सवाः

  • दर्शेष्टिः, पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्, स्थालीपाकः

दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). ‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details