2020-04-24

ज्यैष्ठः-03-01,मेषः-अपभरणी🌛🌌◢◣मेषः-अश्विनी-01-11🌌🌞◢◣माधवः-02-05🪐🌞शुक्रः

  • Indian civil date: 1942-02-04, Islamic: 1441-09-01 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►10:01; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — अपभरणी►18:37; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►

  • 🌛+🌞योगः — आयुष्मान्►23:29; सौभाग्यः►
  • २|🌛-🌞|करणम् — बवः►10:01; बालवः►22:59; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (11.82° → 10.86°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (92.58° → 93.53°), गुरुः (97.72° → 98.63°), मङ्गलः (77.49° → 77.77°), शुक्रः (-41.25° → -40.86°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:05-12:17🌞️-18:30🌇
  • 🌛चन्द्रोदयः—06:43; चन्द्रास्तमयः—19:40

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:05-07:38; साङ्गवः—09:11-10:44; मध्याह्नः—12:17-13:50; अपराह्णः—15:24-16:57; सायाह्नः—18:30-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:05-06:55; प्रातः-मु॰2—06:55-07:44; साङ्गवः-मु॰2—09:24-10:13; पूर्वाह्णः-मु॰2—11:53-12:42; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:50-17:40; सायाह्नः-मु॰3—17:40-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:32-05:19; मध्यरात्रिः—23:08-01:27

  • राहुकालः—10:44-12:17; यमघण्टः—15:24-16:57; गुलिककालः—07:38-09:11

  • शूलम्—प्रतीची दिक् (►11:03); परिहारः–गुडम्