2020-04-25

ज्यैष्ठः-03-02,वृषभः-कृत्तिका🌛🌌◢◣मेषः-अश्विनी-01-12🌌🌞◢◣माधवः-02-06🪐🌞शनिः

  • Indian civil date: 1942-02-05, Islamic: 1441-09-02 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►11:52; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — कृत्तिका►20:56; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►

  • 🌛+🌞योगः — सौभाग्यः►23:48; शोभनः►
  • २|🌛-🌞|करणम् — कौलवः►11:52; तैतिलः►24:40*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (10.86° → 9.86°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (77.77° → 78.05°), शुक्रः (-40.86° → -40.45°), शनैश्चरः (93.53° → 94.48°), गुरुः (98.63° → 99.55°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:05-12:17🌞️-18:30🌇
  • 🌛चन्द्रोदयः—07:26; चन्द्रास्तमयः—20:31

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:05-07:38; साङ्गवः—09:11-10:44; मध्याह्नः—12:17-13:50; अपराह्णः—15:24-16:57; सायाह्नः—18:30-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:05-06:54; प्रातः-मु॰2—06:54-07:44; साङ्गवः-मु॰2—09:23-10:13; पूर्वाह्णः-मु॰2—11:52-12:42; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:50-17:40; सायाह्नः-मु॰3—17:40-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:32-05:18; मध्यरात्रिः—23:08-01:26

  • राहुकालः—09:11-10:44; यमघण्टः—13:50-15:24; गुलिककालः—06:05-07:38

  • शूलम्—प्राची दिक् (►09:23); परिहारः–दधि