2020-04-26

ज्यैष्ठः-03-03,वृषभः-रोहिणी🌛🌌◢◣मेषः-अश्विनी-01-13🌌🌞◢◣माधवः-02-07🪐🌞भानुः

  • Indian civil date: 1942-02-06, Islamic: 1441-09-03 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►13:23; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — रोहिणी►22:54; मृगशीर्षम्► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►

  • 🌛+🌞योगः — शोभनः►23:51; अतिगण्डः►
  • २|🌛-🌞|करणम् — गरः►13:23; वणिजः►26:00*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (9.86° → 8.85°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-40.45° → -40.01°), मङ्गलः (78.05° → 78.34°), शनैश्चरः (94.48° → 95.43°), गुरुः (99.55° → 100.47°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:04-12:17🌞️-18:30🌇
  • 🌛चन्द्रोदयः—08:12; चन्द्रास्तमयः—21:23

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:04-07:37; साङ्गवः—09:11-10:44; मध्याह्नः—12:17-13:50; अपराह्णः—15:23-16:57; सायाह्नः—18:30-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:04-06:54; प्रातः-मु॰2—06:54-07:44; साङ्गवः-मु॰2—09:23-10:13; पूर्वाह्णः-मु॰2—11:52-12:42; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:51-17:40; सायाह्नः-मु॰3—17:40-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:32-05:18; मध्यरात्रिः—23:07-01:26

  • राहुकालः—16:57-18:30; यमघण्टः—12:17-13:50; गुलिककालः—15:23-16:57

  • शूलम्—प्रतीची दिक् (►11:02); परिहारः–गुडम्