2020-04-27

ज्यैष्ठः-03-04,वृषभः-मृगशीर्षम्🌛🌌◢◣मेषः-अश्विनी-01-14🌌🌞◢◣माधवः-02-08🪐🌞सोमः

  • Indian civil date: 1942-02-07, Islamic: 1441-09-04 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्थी►14:30; शुक्ल-पञ्चमी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्►24:28*; आर्द्रा► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►11:52; अपभरणी►

  • 🌛+🌞योगः — अतिगण्डः►23:34; सुकर्म►
  • २|🌛-🌞|करणम् — विष्टिः►14:30; बवः►26:53*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (8.85° → 7.80°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (100.47° → 101.38°), शनैश्चरः (95.43° → 96.38°), शुक्रः (-40.01° → -39.55°), मङ्गलः (78.34° → 78.62°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:04-12:17🌞️-18:30🌇
  • 🌛चन्द्रोदयः—09:02; चन्द्रास्तमयः—22:16

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:04-07:37; साङ्गवः—09:10-10:44; मध्याह्नः—12:17-13:50; अपराह्णः—15:24-16:57; सायाह्नः—18:30-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:04-06:53; प्रातः-मु॰2—06:53-07:43; साङ्गवः-मु॰2—09:23-10:12; पूर्वाह्णः-मु॰2—11:52-12:42; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:51-17:40; सायाह्नः-मु॰3—17:40-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:31-05:17; मध्यरात्रिः—23:07-01:26

  • राहुकालः—07:37-09:10; यमघण्टः—10:44-12:17; गुलिककालः—13:50-15:24

  • शूलम्—प्राची दिक् (►09:23); परिहारः–दधि