2020-04-29

ज्यैष्ठः-03-06,मिथुनम्-पुनर्वसुः🌛🌌◢◣मेषः-अपभरणी-01-16🌌🌞◢◣माधवः-02-10🪐🌞बुधः

  • Indian civil date: 1942-02-09, Islamic: 1441-09-06 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►15:12; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►26:00*; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►

  • 🌛+🌞योगः — धृतिः►21:44; शूलः►
  • २|🌛-🌞|करणम् — तैतिलः►15:12; गरः►27:00*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (6.73° → 5.63°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (78.90° → 79.18°), गुरुः (102.31° → 103.23°), शनैश्चरः (97.33° → 98.28°), शुक्रः (-39.07° → -38.56°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:03-12:17🌞️-18:30🌇
  • 🌛चन्द्रोदयः—10:50; चन्द्रास्तमयः—00:00(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:03-07:36; साङ्गवः—09:10-10:43; मध्याह्नः—12:17-13:50; अपराह्णः—15:24-16:57; सायाह्नः—18:30-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:03-06:53; प्रातः-मु॰2—06:53-07:42; साङ्गवः-मु॰2—09:22-10:12; पूर्वाह्णः-मु॰2—11:52-12:42; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:51-17:41; सायाह्नः-मु॰3—17:41-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:30-05:17; मध्यरात्रिः—23:07-01:26

  • राहुकालः—12:17-13:50; यमघण्टः—07:36-09:10; गुलिककालः—10:43-12:17

  • शूलम्—उदीची दिक् (►12:42); परिहारः–क्षीरम्