2020-04-30

ज्यैष्ठः-03-07,कर्कटः-पुष्यः🌛🌌◢◣मेषः-अपभरणी-01-17🌌🌞◢◣माधवः-02-11🪐🌞गुरुः

  • Indian civil date: 1942-02-10, Islamic: 1441-09-07 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►14:39; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — पुष्यः►25:51*; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►

  • 🌛+🌞योगः — शूलः►20:06; गण्डः►
  • २|🌛-🌞|करणम् — वणिजः►14:39; विष्टिः►26:08*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (5.63° → 4.52°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-38.56° → -38.02°), गुरुः (103.23° → 104.16°), शनैश्चरः (98.28° → 99.24°), मङ्गलः (79.18° → 79.46°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:02-12:16🌞️-18:31🌇
  • 🌛चन्द्रोदयः—11:46; चन्द्रास्तमयः—00:50(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:02-07:36; साङ्गवः—09:09-10:43; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:57; सायाह्नः—18:31-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:02-06:52; प्रातः-मु॰2—06:52-07:42; साङ्गवः-मु॰2—09:22-10:12; पूर्वाह्णः-मु॰2—11:52-12:41; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:51-17:41; सायाह्नः-मु॰3—17:41-18:31
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:30-05:16; मध्यरात्रिः—23:07-01:25

  • राहुकालः—13:50-15:24; यमघण्टः—06:02-07:36; गुलिककालः—09:09-10:43

  • शूलम्—दक्षिणा दिक् (►14:21); परिहारः–तैलम्