2020-05-01

ज्यैष्ठः-03-08,कर्कटः-आश्रेषा🌛🌌◢◣मेषः-अपभरणी-01-18🌌🌞◢◣माधवः-02-12🪐🌞शुक्रः

  • Indian civil date: 1942-02-11, Islamic: 1441-09-08 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►13:27; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►25:03*; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►

  • 🌛+🌞योगः — गण्डः►17:56; वृद्धिः►
  • २|🌛-🌞|करणम् — बवः►13:27; बालवः►24:36*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - बुधः (4.52° → 3.38°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (104.16° → 105.09°), शनैश्चरः (99.24° → 100.19°), शुक्रः (-38.02° → -37.45°), मङ्गलः (79.46° → 79.74°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:02-12:16🌞️-18:31🌇
  • 🌛चन्द्रोदयः—12:43; चन्द्रास्तमयः—01:38(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:02-07:35; साङ्गवः—09:09-10:43; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:57; सायाह्नः—18:31-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:02-06:52; प्रातः-मु॰2—06:52-07:42; साङ्गवः-मु॰2—09:22-10:12; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:51-17:41; सायाह्नः-मु॰3—17:41-18:31
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:30-05:16; मध्यरात्रिः—23:07-01:25

  • राहुकालः—10:43-12:16; यमघण्टः—15:24-16:57; गुलिककालः—07:35-09:09

  • शूलम्—प्रतीची दिक् (►11:01); परिहारः–गुडम्