2020-05-02

ज्यैष्ठः-03-09,सिंहः-मघा🌛🌌◢◣मेषः-अपभरणी-01-19🌌🌞◢◣माधवः-02-13🪐🌞शनिः

  • Indian civil date: 1942-02-12, Islamic: 1441-09-09 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►11:36; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — मघा►23:39; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►

  • 🌛+🌞योगः — वृद्धिः►15:15; ध्रुवः►
  • २|🌛-🌞|करणम् — कौलवः►11:36; तैतिलः►22:27; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - बुधः (3.38° → 2.22°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (79.74° → 80.02°), गुरुः (105.09° → 106.02°), शनैश्चरः (100.19° → 101.15°), शुक्रः (-37.45° → -36.86°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-12:16🌞️-18:31🌇
  • 🌛चन्द्रोदयः—13:40; चन्द्रास्तमयः—02:25(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:35; साङ्गवः—09:09-10:43; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:57; सायाह्नः—18:31-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:51; प्रातः-मु॰2—06:51-07:41; साङ्गवः-मु॰2—09:21-10:11; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:51-17:41; सायाह्नः-मु॰3—17:41-18:31
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:29-05:15; मध्यरात्रिः—23:07-01:25

  • राहुकालः—09:09-10:43; यमघण्टः—13:50-15:24; गुलिककालः—06:01-07:35

  • शूलम्—प्राची दिक् (►09:21); परिहारः–दधि