2020-05-04

ज्यैष्ठः-03-11,कन्या-उत्तरफल्गुनी🌛🌌◢◣मेषः-अपभरणी-01-21🌌🌞◢◣माधवः-02-15🪐🌞सोमः

  • Indian civil date: 1942-02-14, Islamic: 1441-09-11 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►06:13; शुक्ल-द्वादशी►26:54*; शुक्ल-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►19:18; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►

  • 🌛+🌞योगः — व्याघातः►08:33; हर्षणः►28:42*; वज्रम्►
  • २|🌛-🌞|करणम् — विष्टिः►06:13; बवः►16:35; बालवः►26:54*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - बुधः (1.05° → -0.14°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (102.10° → 103.06°), शुक्रः (-36.24° → -35.58°), मङ्गलः (80.30° → 80.58°), गुरुः (106.95° → 107.89°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-12:16🌞️-18:31🌇
  • 🌛चन्द्रोदयः—15:36; चन्द्रास्तमयः—03:58(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:35; साङ्गवः—09:08-10:42; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:58; सायाह्नः—18:31-19:58
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:51; प्रातः-मु॰2—06:51-07:41; साङ्गवः-मु॰2—09:21-10:11; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:51-17:41; सायाह्नः-मु॰3—17:41-18:31
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:29-05:15; मध्यरात्रिः—23:07-01:25

  • राहुकालः—07:35-09:08; यमघण्टः—10:42-12:16; गुलिककालः—13:50-15:24

  • शूलम्—प्राची दिक् (►09:21); परिहारः–दधि