2020-05-05

ज्यैष्ठः-03-13,कन्या-हस्तः🌛🌌◢◣मेषः-अपभरणी-01-22🌌🌞◢◣माधवः-02-16🪐🌞मङ्गलः

  • Indian civil date: 1942-02-15, Islamic: 1441-09-12 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►23:21; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — हस्तः►16:37; चित्रा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►

  • 🌛+🌞योगः — वज्रम्►24:40*; सिद्धिः►
  • २|🌛-🌞|करणम् — कौलवः►13:08; तैतिलः►23:21; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (-0.14° → -1.34°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (103.06° → 104.02°), गुरुः (107.89° → 108.83°), मङ्गलः (80.58° → 80.86°), शुक्रः (-35.58° → -34.90°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:00-12:16🌞️-18:32🌇
  • 🌛चन्द्रोदयः—16:35; चन्द्रास्तमयः—04:46(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:00-07:34; साङ्गवः—09:08-10:42; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:58; सायाह्नः—18:32-19:58
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:00-06:50; प्रातः-मु॰2—06:50-07:40; साङ्गवः-मु॰2—09:21-10:11; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:51-17:42; सायाह्नः-मु॰3—17:42-18:32
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:14; मध्यरात्रिः—23:07-01:25

  • राहुकालः—15:24-16:58; यमघण्टः—09:08-10:42; गुलिककालः—12:16-13:50

  • शूलम्—उदीची दिक् (►11:01); परिहारः–क्षीरम्