2020-05-06

ज्यैष्ठः-03-14,तुला-चित्रा🌛🌌◢◣मेषः-अपभरणी-01-23🌌🌞◢◣माधवः-02-17🪐🌞बुधः

  • Indian civil date: 1942-02-16, Islamic: 1441-09-13 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►19:45; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — चित्रा►13:50; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►

  • 🌛+🌞योगः — सिद्धिः►20:36; व्यतीपातः►
  • २|🌛-🌞|करणम् — गरः►09:33; वणिजः►19:45; विष्टिः►29:58*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (-1.34° → -2.54°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (80.86° → 81.14°), शुक्रः (-34.90° → -34.18°), गुरुः (108.83° → 109.77°), शनैश्चरः (104.02° → 104.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:00-12:16🌞️-18:32🌇
  • 🌛चन्द्रोदयः—17:36; चन्द्रास्तमयः—05:37(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:00-07:34; साङ्गवः—09:08-10:42; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:58; सायाह्नः—18:32-19:58
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:00-06:50; प्रातः-मु॰2—06:50-07:40; साङ्गवः-मु॰2—09:20-10:11; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:52-17:42; सायाह्नः-मु॰3—17:42-18:32
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:14; मध्यरात्रिः—23:07-01:24

  • राहुकालः—12:16-13:50; यमघण्टः—07:34-09:08; गुलिककालः—10:42-12:16

  • शूलम्—उदीची दिक् (►12:41); परिहारः–क्षीरम्