2020-05-09

ज्यैष्ठः-03-17,वृश्चिकः-अनूराधा🌛🌌◢◣मेषः-अपभरणी-01-26🌌🌞◢◣माधवः-02-20🪐🌞शनिः

  • Indian civil date: 1942-02-19, Islamic: 1441-09-16 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वितीया►10:15; कृष्ण-तृतीया►
  • 🌌🌛नक्षत्रम् — अनूराधा►06:31; ज्येष्ठा►29:01*; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►

  • 🌛+🌞योगः — परिघः►09:31; शिवः►
  • २|🌛-🌞|करणम् — गरः►10:15; वणिजः►21:05; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (-4.94° → -6.13°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (111.66° → 112.61°), शुक्रः (-32.64° → -31.81°), शनैश्चरः (106.90° → 107.87°), मङ्गलः (81.70° → 81.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:59-12:16🌞️-18:32🌇
  • 🌛चन्द्रास्तमयः—07:27; चन्द्रोदयः—20:43

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:59-07:33; साङ्गवः—09:07-10:42; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:58; सायाह्नः—18:32-19:58
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:59-06:49; प्रातः-मु॰2—06:49-07:39; साङ्गवः-मु॰2—09:20-10:10; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:12; सायाह्नः-मु॰2—16:52-17:42; सायाह्नः-मु॰3—17:42-18:32
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:13; मध्यरात्रिः—23:07-01:24

  • राहुकालः—09:07-10:42; यमघण्टः—13:50-15:24; गुलिककालः—05:59-07:33

  • शूलम्—प्राची दिक् (►09:20); परिहारः–दधि