2020-05-12

ज्यैष्ठः-03-21,धनुः-उत्तराषाढा🌛🌌◢◣मेषः-कृत्तिका-01-29🌌🌞◢◣माधवः-02-23🪐🌞मङ्गलः

  • Indian civil date: 1942-02-22, Islamic: 1441-09-19 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►28:52*; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►

  • 🌛+🌞योगः — शुभः►25:35*; शुक्लः►
  • २|🌛-🌞|करणम् — गरः►17:50; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (-8.47° → -9.61°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (-30.06° → -29.12°), गुरुः (114.52° → 115.48°), शनैश्चरः (109.80° → 110.76°), मङ्गलः (82.55° → 82.83°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:58-12:16🌞️-18:33🌇
  • 🌛चन्द्रास्तमयः—10:21; चन्द्रोदयः—23:29

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:58-07:32; साङ्गवः—09:07-10:41; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:59; सायाह्नः—18:33-19:59
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:58-06:48; प्रातः-मु॰2—06:48-07:39; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:50-12:41; अपराह्णः-मु॰2—14:21-15:12; सायाह्नः-मु॰2—16:52-17:43; सायाह्नः-मु॰3—17:43-18:33
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:12; मध्यरात्रिः—23:07-01:24

  • राहुकालः—15:24-16:59; यमघण्टः—09:07-10:41; गुलिककालः—12:16-13:50

  • शूलम्—उदीची दिक् (►11:00); परिहारः–क्षीरम्