2020-05-13

ज्यैष्ठः-03-21,मकरः-श्रवणः🌛🌌◢◣मेषः-कृत्तिका-01-30🌌🌞◢◣माधवः-02-24🪐🌞बुधः

  • Indian civil date: 1942-02-23, Islamic: 1441-09-20 Ramaḍān
  • संवत्सरः - शार्वरी
  • वर्षसङ्ख्या 🌛- शकाब्दः 1942, विक्रमाब्दः 2077, कलियुगे 5121

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-षष्ठी►05:59; कृष्ण-सप्तमी►
  • 🌌🌛नक्षत्रम् — श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►

  • 🌛+🌞योगः — शुक्लः►25:08*; ब्रह्म►
  • २|🌛-🌞|करणम् — वणिजः►05:59; विष्टिः►18:20; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (-9.61° → -10.72°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (82.83° → 83.11°), शुक्रः (-29.12° → -28.15°), गुरुः (115.48° → 116.44°), शनैश्चरः (110.76° → 111.73°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:58-12:16🌞️-18:33🌇
  • 🌛चन्द्रास्तमयः—11:15; चन्द्रोदयः—00:14(+1)

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:58-07:32; साङ्गवः—09:07-10:41; मध्याह्नः—12:16-13:50; अपराह्णः—15:25-16:59; सायाह्नः—18:33-19:59
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:58-06:48; प्रातः-मु॰2—06:48-07:39; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:50-12:41; अपराह्णः-मु॰2—14:22-15:12; सायाह्नः-मु॰2—16:53-17:43; सायाह्नः-मु॰3—17:43-18:33
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:12; मध्यरात्रिः—23:07-01:24

  • राहुकालः—12:16-13:50; यमघण्टः—07:32-09:07; गुलिककालः—10:41-12:16

  • शूलम्—उदीची दिक् (►12:41); परिहारः–क्षीरम्